Индекс:Пали/d

Материал из Викисловаря
Индекс пали

a · ā · i · ī · u · ū · e · o · k · kh · g · gh · c · ch · j · jh · ñ · · ṭh · · t · th · d · dh · n · p · ph · b · bh · m · y · r · l · v · s · h ·

daka

dakarakkhasa

dakkha

dakkhaka

dakkhatā

dakkhati

dakkhiṇa

dakkhiṇajāṇumaṇḍala

dakkhiṇadisā

dakkhiṇadesa

dakkhiṇanāvatta

dakkhiṇanodaka

dakkhiṇāpatha

dakkhiṇābhimukha

dakkhiṇāyana

dakkhiṇāraha

dakkhiṇāvatta

dakkhiṇāvisuddhi

dakkhiṇeyya

dakkhiṇeyyapuggala

dakkhiṇodana

dakkhitāye

dakkhituṃ

dakkhinī

dakkhī

dajjā

daṭṭha

daṭṭhaṭṭhāna

daḍḍha

daḍḍhageha

daḍḍhaṭṭhāna

daṇḍa

daṇḍaka

daṇḍakamadhu

daṇḍakamma

daṇḍakoṭi

daṇḍadīpikā

daṇḍanīya

daṇḍaparāyana

daṇḍapāṇī

daṇḍappatta

daṇḍabhaya

daṇḍahattha

daṇḍika

datta

datti

dattika

dattiya

dattu

datthabhava

datvā

dada

dadanta

dadamāna

dadāti

dadi

dadituṃ

daditvā

dade

dadeyyāma

daddu

daddula

dadhi

dadhighaṭa

dadhimaṇḍa

danta

dantakaṭṭha

dantakāra

dantapanti

dantapoṇa

dantabhāva

dantavalaya

dantavidaṅsaka

dantasaṭha

dantāvaraṇa

dandha

dandhatā

dappa

dappaṇa

dappita

dabba

dabbajātika

dabbasambhāra

dabbimukha

dabbī

dabbha

dabbhamukha

dama

damaka

damatha

damana

damanīya

damita

damiḷa

dametabha

dameti

dametu

dametvā

damenta

damesi

dampati

damma

dayā

dayālu

dayita

dara

daratha

darī

dala

daḷidda

daḷha

daḷhaṃ

daḷhaparakkama

daḷhīkamma

daḷhīkaraṇa

dava

davakamyatā

davaḍāha

davatthāya

davāya

dasa

dasaka

dasakkhattuṃ

dasadhā

dasana

dasanacchada

dasabala

dasavidha

dasasata

dasasatanayana

dasasahassa

dasikasutta

dassaka

dassati

dassana

dassanīya

dassaneyya

dassāvī

dassita

dassiya

dassī

dassu

dasseti

dassetu

dassetvā

dassenta

dassesi

daha

dahati

dahana

dahara

dahi

dāṭhā

dāṭhādhātu

dāṭhābalī

dāṭhāvudha

dāḍima

dātabba

dātu

dātuṃ

dāna

dānakathā

dānagga

dānanāraha

dānapati

dānaphala

dānamaya

dānava

dānavaṭṭa

dānavatthu

dānaveyyāṭika

dānasālā

dānasīla

dānasoṇḍa

dānāraha

dāni

dāpana

dāpita

dāpeti

dāpetu

dāpetvā

dāpenta

dāpesi

dāmali

dāyaka

dāyajja

dāyati

dāyana

dāyapāla

dāyāda

dāyādaka

dāyi

dāyikā

dāraka

dārabharaṇa

dārikā

dārita

dāru

dārukkhandha

dārukhaṇḍa

dāruṇa

dārudāha

dārubhaṇḍha

dārumaya

dārusaṅghāṭa

dāreti

dāretvā

dārenta

dāresi

dālana

dālayamāna

dālita

dāleti

dāletvā

dālenta

dālesi

dāḷiddiya

dāḷima

dāvaggi

dāsakammakaraporisa

dāsagaṇa

dāsatta

dāsavya

dāsitta

dāsī

dāha

dāhaka

dikkhati

dikkhita

digambara

diguṇa

digghikā

dicchati

dija

dijagaṇa

diṭṭha

diṭṭhadhamma

diṭṭhadhammika

diṭṭhamaṅgalika

diṭṭhasansadana

diṭṭhānugati

diṭṭhi

diṭṭhika

diṭṭhikantāra

diṭṭhigata

diṭṭhigahana

diṭṭhijāla

diṭṭhivipatti

diṭṭhivipallāsa

diṭṭhivisuddhi

diṭṭhisaṃyojana

diṭṭhisaṅyojana

diṭṭhisampanna

ditta

ditti

diddha

dina

dinakara

dinaccaya

dinapati

dinādāyī

dindibha

dinna

dinnaka

dinnādāyī

dipacci

dipada

dipadinda

dipaduttama

dippati

dippana

dippi

dibba

dibbagabbha

dibbacakkhu

dibbacakkhuka

dibbati

dibbavihāra

dibbasampatti

dibbi

diyaḍḍha

diva

divasa

divasakara

divasabhāga

divākara

divāṭhāna

divāvihāra

divāseyyā

diviya

divya

disa

disampati

disākāka

disākusala

disāpāmokkha

disābhāga

disāmūḷha

disāvāsika

disāvāsī

disvā

dissati

dissanta

dissamāna

dīgahajātika

dīgha

dīghaṅguli

dīghajātika

dīghatā

dīghatta

dīghadassī

dīghanikāya

dīghapācanayaṭṭhi

dīghabhāṇaka

dīghamaddhānaṃ

dīgharattaṃ

dīghalaṭṭhi

dīghalomaka

dīghavaṇṭa

dīghasottiya

dīdhiti

dīnatā

dīnatta

dīpa

dīpaka

dīpaṅkara

dīpada

dīpanā

dīpanī

dīpayamāna

dīparukha

dīpasikhā

dīpāloka

dīpi

dīpika

dīpita

dīpinī

dīpeta

dīpetabba

dīpeti

dīpetvā

dīpenta

dīpesi

dīyittha

du

duka

dukūla

dukkaṭakārī

dukkata

dukkara

dukkarakārikā

dukkaratā

dukkaratta

dukkarabhāva

dukkha

dukkhaanubhavana

dukkhaṃ

dukkhakkhanda

dukkhakkhaya

dukkhanidāna

dukkhanirodha

dukkhanirodhagāminī

dukkhapaṭikkūla

dukkhapareta

dukkhapita

dukkhapetvā

dukkhapenta

dukkhappatta

dukkhappahāṇa

dukkhavinaya

dukkhavipāka

dukkhasacca

dukkhasamudaya

dukkhasamphassa

dukkhaseyyā

dukkhānubhavana

dukkhāntagū

dukkhāpagama

dukkhāpana

dukkhāpeti

dukkhāpesi

dukkhita

dukkhī

dukkhīyati

dukkhīyi

dukkhudraya

dukkhūpasama

dukkhesi

dukkhotiṇṇa

dugga

duggata

duggati

dugganda

duggandha

duggama

duggahita

duccaja

duccarita

dujivha

dujjaya

dujjaha

dujjāna

dujjīvita

duṭṭha

duṭṭhacitta

duṭṭhu

duṭṭhulla

dutappaya

dutiya

dutiyaṃ

dutiyaka

dutī

duttara

duttitikkha

duddama

duddasa

duddasatara

duddasāpanna

duddasika

duddina

duddha

dundubhi

dunnāmaka

dunnikkhitta

dunniggaha

dunnimitta

dunnīta

dupaṭṭa

duputta

duppañña

duppaṭinissaggiya

duppaṭivijjha

duppamuñca

dupparihāriya

dupposa

duphassa

dubbaca

dubbaṇṇa

dubbala

dubbalatā

dubbalatta

dubbalabhāva

dubbalya

dubbā

dubbijāna

dubbinīta

dubbuṭṭhika

dubbhaka

dubbhaga

dubbhati

dubbhana

dubbhara

dubbhāsita

dubbhi

dubbhikkha

dubbhitvā

duma

dumagga

dumantara

duminda

dumuttama

dumuppala

dummaṅku

dummatī

dummana

dummukha

dummedha

duyhati

duyhi

durakkha

durakkhāta

duraccaya

duratikkama

duranubhodha

durājāna

durāsada

durita

durutta

dulladdha

dulladdhi

dullabha

duvaṅgika

duvijāta

duviññāpaya

duvidha

duve

dussa

dussakaraṇḍaka

dussakoṭṭhāgāra

dussati

dussana

dussamādaha

dussayuga

dussavaṭṭi

dussaha

dussi

dussitvā

dussīla

duha

duhati

duhana

duhamāna

duhi

duhitu

duhitvā

dūta

dūteyya

dūbhaka

dūra

dūraṅgama

dūrato

dūratta

dūsaka

dūsana

dūsayamāna

dūsita

dūseti

dūsetvā

dūsenta

dūsesi

dūhara

deḍḍubha

deṇḍima

deti

denta

deyyadhamma

deva

devakaññā

devakāya

devakumāra

devakusuma

devagaṇa

devacārikā

devaccharā

devaññatara

devaṭṭhāna

devatā

devatta

devattabhāva

devadattika

devadāru

devadundubhi

devadūta

devadeva

devadhamma

devadhītu

devanagara

devanikāya

devaparisā

devaputta

devaputtaparisā

devapura

devabhavana

devamānusa

devayāna

devara

devarāja

devarukkha

devarūpa

devaloka

devavimāna

devasika

devasikaṃ

devātideva

devānubhāva

deviddhi

devisi

devī

devūpapatti

desa

desaka

desanā

desanāvilāsa

desika

desita

deseti

desetu

desetvā

desenta

desesi

dessa

dessiya

deha

dehanikkhepana

dehanissita

dehī

doṇa

doṇapāka

doṇapākakura

doṇi

doṇikā

domanassa

dolā

dolāyati

dolāyi

dovārika

dosa

dosakkhāna

dosagaru

dosaggi

dosāpagata

dosāropaṇa

dosinā

dohaka

dohaḷa

dohaḷinī

dohī

dvaṅgula

dvaṅgulapañña

dvattiṃsati

dvattikkhattuṃ

dvattipatta

dvanda

dvaya

dvākāra

dvācattāḷīsati

dvādasa

dvādasāvaṭṭa

dvānavuti

dvāra

dvārakavāṭa

dvārakoṭṭhaka

dvāragāma

dvāraṭṭha

dvārapāla

dvārabāhā

dvārasālā

dvārika

dvāvīsati

dvāsaṭṭhi

dvāsattati

dvāsīti

dvi

dvika

dvikkhattuṃ

dviguṇa

dvicattālīsati

dvija

dvijivha

dvittā

dvidhā

dvidhāpatha

dvinavuti

dvipa

dvipaññāsati

dvipatha

dvimāsika

dvisaṭṭhi

dvisata

dvisattati

dvisahassa

dvisahassakkhattuṃ

dvītīhaṃ

dvīha

dve

dvejjha

dvedhā

dvedhāpatha

dvepatha

dvebhāva

dveḷhaka

dveḷhakajāta

dvevācika